субота, 10 лютого 2018 р.

Shiva Stuti

devaadhi deva devesha sarvapraaNabhritaamvara | praaNinaamasi naathastvam mrityunjaya namostute ||1|| devaanaam jeeva bhootosi jeevojeevasya kaaraNam | jagataam rakshaka hattvam vai mrityunjaya namostute ||2|| dhyaanaadhaara mahaagyaana sarva gyaanaik kaaraNa | paritraataasi lokaanaam mrityunjaya namostute ||3|| nihataa yena kaalena sadevaasura maanavaah | gandharvaapsarasashchaiva siddha vidyaadharaastathaa ||4|| ye dhyaayanti paraam moortim poojayantyamaraadhipa | na te mrityuvashayaati mrityunjaya namostute ||5|| sthaavare jangamevaapi yaavattishthhati medini | jeevatu ityaaha loko-yam mrityunjaya namostute ||6|| tvamonkaarosi vedaanaam devaanaam cha sadaashiva | aadhaarshakti shakteenaam mrityunjaya namostute ||7|| somasooryaagni madhyastha vyomavyaapin sadaashiva | kaala prada mahaakaala mrityunjaya namostute ||8|| pravriddhe chaapavriddhe cha tvameva srijate jagat | srishtiroopeNa devesha mrityunjaya namostute ||9|| vyomnitvam vyomarooposi tejah sarvatra tejasi | praaNinaam gyaanarooposi mrityunjaya namostute ||10|| netaa tvam indriyaaNaam cha sarvagyaana prabodhakah | saankhya yogashcha hansashcha mrityunjaya namostute ||11|| kshayam karosi paapaanaam puNyaanaamapivarddhanah | hetustam shreyasaam nityam mrityunjaya namostute ||12|| chaturvidhaanaamsrishtinaam hetustvam kaaraNeshvarah | bhaavaabhaava parichhinna mrityunjaya namostute ||13|| tvameko nishkalo loke sakalambhuvanatrayam | satvam rajastamastvam hi mrityunjaya namostute ||14|| sarvendriyaaNaamaadhaara sarvabhootaguhaashayah | sarvagyaanamayaananta mrityunjaya namostute ||15|| tvam yagyah sarvayagyaanaam tvam buddhibodhalakshaNah | shabdabrahma tvamonkaro mrityunjaya namostute ||16||

Sarva Mangala Mangalye





सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके।
शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते॥

Sarva Mangala Mangalye, Shive Sarvatha Sadhike
Sharanye Tryambake Gauri, Narayani Namo-Stute


Auspiciousness of all things auspicious! O consort of Shiva, fulfiller of all our goals! Our only refuge!
O three-eyed Gauri! O Narayani! Our salutations to you.

Durga Kavach


अथ श्रीदुर्गाकवचम्
Atha śrīdurgāḥ kavacam‌
 नमश्चण्डिकायै।
|| namaścaṇḍikāyai ||

॥मार्कण्डेय उवाच॥
 यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम्।
यन्न कस्य चिदाख्यातं तन्मे ब्रूहि पितामह॥१॥

||mārkaṇḍeya uvāca||
Om yadguhyam paramam loke sarva rakṣākaram nṛṇām |
yanna kasya cidākhyātam tanme brūhi pitāmaha ||1||

Thus spoke Markandeya:
1) O Brahmadeva, please tell me that what is so very secret and has not been told by anyone to anybody else and which Protects all human beings in this world.

॥ब्रह्मोवाच॥
अस्ति गुह्यतमं विप्रा सर्वभूतोपकारकम्।
दिव्यास्तु कवचं पुण्यं तच्छृणुष्वा महामुने॥२॥

||brahmovāca||
asti guhyatamam viprā sarva bhūtopakārakam |
divyāstu kavacam puṇyam tacchṛṇuṣvā mahāmune ||2||
Thus spoke Bramha:
O Brahmin, there is Devi Kavach which is the most secret and useful to all beings. Please listen to that, O Great Sage. Durga is known by these Names: 


 
प्रथमं शैलपुत्री द्वितीयं ब्रह्मचारिणी।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्॥३॥ 

prathamam śailaputrī ca dvitīyam brahmacāriṇī |
tṛtīyam candraghaṇṭeti kūṣmāṇḍeti caturthakam ||3||
The first form is SHAILAPUTRI- Daughter of the King of Himalayas; second is BRAHMACHARINI One Who observes the state of celibacy; third is CHANDRAGANTA- One Who bears the moon around Her neck fourth is KOOSHMANDA- Whose Void contains the Universe 

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति
सप्तमं कालरात्रीति महागौरीति चाष्टमम्॥४॥

pañcamam skandamāteti ṣaṣṭham kātyāyanīti ca |
saptamam kālarātrīti mahāgaurīti cāṣṭamam ||4||

Fifth is SKANDAMATA- Who gave birth to Karttikeya; Sixth is KATYAYANI Who incarnated to help the Devas; Seventh is KALARATRI- the fiercest form of Durga; Eight is MAHAGAURI- One Who made great penance 

नवमं सिद्धिदात्री नव दुर्गाः प्रकीर्तिताः।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना॥५॥

navamam siddhidātrī ca nava durgāḥ prakīrtitāḥ |
uktānyetāni nāmāni brahmaṇaiva mahātmanā ||5||

Ninth is SIDDHIDATRI- One Who grants Moksha . Those who remember You with great devotion indeed have prosperity. Undoubtedly, O Goddess of the Gods, You Protect those who remember You.

All lyrics